Aller au contenu

Page:Burnouf - La Bhagavad-Gîtâ.djvu/20

La bibliothèque libre.
Cette page a été validée par deux contributeurs.
xx

EXEMPLE D’ÉCRITURE.


न विस्मयेत तपसा वदेदिष्ट्वा च नानृतं ।

Na vismayêta tapasâ, vadêd-isṭwâ cha nânrtaṃ ;

नार्त्तो ऽ प्यपवदेद्विप्रान् न दत्वा परिकीर्त्तयेत् ॥

Nârttô ’pyapayadêdviprân ; na datwâ parikîrttayêt ;

धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव पुत्तिकाः ।

Dharmaṃ çanæh sañchinuyâdvalmîkamiva puttikâh ;

परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥

Paralôkasahâyârtaṃ sarvabhûtânyapîḍayan.

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।

Nâmutra hi sahâyârtaṃ pitâ mâtâ cha tishṭhatah

न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥

Na putradâraṃ na jñâtir, dharmas tishṭhati kêvalâh.

एकः प्रजायते जन्तुरेक एव प्रलीयते ।

Êkah prajâyatê jantur, êka êva pralîyaté ;

एको ऽ नुभुङ्क्ते सुकृतमेक एव च दष्कृतं ॥

Ekô ’nubhugktê sukrtam, êka êva cha duskrtaṃ.

मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं ज्ञितौ ।

Mrtaṃ çarîram utsrjya kâshṭalôshṭasamaṃ xitꜵ